य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥२-१९॥ श्रीमद्भगवद्गीता यद् one who प्रथमैकवचनान्त:(पु)→ यः एतद् this द्वितीयैकवचनान्त:(पु)→ एनम् विद् to know प्रथम पुरुष वर्तमानकालवाचक एकवचनम् → वेत्ति हन्तृ striker, killer, destroyer, l slayer→ हन्तारम् यद् one who प्रथमैकवचनान्त:(पु)→ यः च also अव्ययम् एतद् this द्वितीयैकवचनान्त:(पु)→ एनम् मन् to considerContinue reading “य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।”

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥२-१८॥ श्रीमद्भगवद्गीता अन्तवत् perishable प्रथमाबहुवचनान्त:(पु)→ अन्तवन्तः इदम् this प्रथमाबहुवचनान्त:(पु)→ इमे देह material body, gross body प्रथमाबहुवचनान्त:(पु)→ देहाः नित्य eternal षष्ठ्येकवचनान्त:(पु)→ नित्यस्य वच् to tell, to describe कर्मणि भूतकालवाचक धातुसाधित विशेषणम् → उक्त प्रथमाबहुवचनान्त:(पु)→ उक्ताः शरीरिन् embodied soul षष्ठ्येकवचनान्त:(पु)→ शरीरिणः अनाशिन् non perishable षष्ठ्येकवचनान्त:(पु)→ अनाशिनः अप्रमेय immeasurable षष्ठ्येकवचनान्त:(पु)→ अप्रमेयस्य तस्मात्Continue reading “अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।”

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्‌।

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्‌। विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति॥२.१७॥ श्रीमद्भगवद्गीता अविनाशिन् imperishable द्वितीयैकवचनान्त:(न)→ अविनाशि तु but, undoubtedly अव्ययम् तद् that (Supreme being) द्वितीयैकवचनान्त:(न)→ तद् विद् to know मध्यम पुरुष आज्ञार्थ एकवचनम् → विद्धि यद् which,what, who तृतीयैकवचनान्त:(न)→ येन सर्व all प्रथमैकवचनान्त:(न) → सर्वम् इदम् this प्रथमैकवचनान्त:(न)→ इदम् तन् to cover, to fill कर्मणि भूतकालवाचक धातुसाधितContinue reading “अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्‌।”

नासतो विद्यते भावो नाभावो विद्यते सतः।

नासतो विद्यते भावो नाभावो विद्यते सतः।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥२.१६॥ श्रीमद्भगवद्गीता न no, not अव्ययम् असत् nonexistent, unreal, untruth, non eternal, temporary षष्ठ्येकवचनान्त:(न)→ असतः  विद् to be प्रथम पुरुष वर्तमानकालवाचक एकवचनम् → विद्यते  भाव existence, truth, reality, endurance प्रथमैकवचनान्त:(पु)→ भावः  न no, not अव्ययम् अभाव nonexistence, cessation प्रथमैकवचनान्त:(पु)→ अभावः  विद् to be प्रथम पुरुष वर्तमानकालवाचक एकवचनम् → विद्यतेContinue reading “नासतो विद्यते भावो नाभावो विद्यते सतः।”

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥२-१५॥ श्रीमद्भगवद्गीता यद् one who द्वितीयैकवचनान्त:(पु)→ यम् हि certainly अव्ययम् न never अव्ययम् व्यथ् to pain, to distress, to vex, to annoy प्रथम पुरुष वर्तमानकालवाचक प्रयोजनमूलक बहुवचनम् → व्यथयन्ति एतद् this प्रथमाबहुवचनान्त:(पु)→ एते पुरुष human being द्वितीयैकवचनान्त:(पु)→ पुरुषम् पुरुषर्षभ O best among men सम unaltered, unmoved, unaffectedदुःखContinue reading “यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।”

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥२-१४॥ श्रीमद्भगवद्गीता मात्रा material, sense object स्पर्श contact, perceptionमात्रास्पर्श sensory perception प्रथमाबहुवचनान्त:(पु)→ मात्रास्पर्शा: तु only अव्ययम् कौन्तेय son of Kunti (Arjuna in this case) सम्बोधनार्थे→ कौन्तेय शीत cool, cold उष्ण heat, warmth सुख  pleasure दुःख pain द suffix meaning giving, causing शीतोष्णसुखदुःखद causing cold and heat,pleasure and pain प्रथमाबहुवचनान्त:(पु)→ शीतोष्णसुखदुःखदाः आगम appearingContinue reading “मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।”

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥२-१३॥ श्रीमद्भगवद्गीता देहिन् embodied, living being षष्ठ्येकवचनान्त:(पु)→ देहिन: इदम् this सप्तम्येकवचनान्त:(पु)→ अस्मिन् यथा as, like अव्ययम् देह body सप्तम्येकवचनान्त:(पु)→ देहे कौमार childhood प्रथमैकवचनान्त:(न)→ कौमारम् यौवन youth प्रथमैकवचनान्तः (न)→ यौवनम् जरा old age प्रथमैकवचनान्त:(स्त्री)→ जरा तथा similarly, in the same manner अव्ययम् देह bodyअन्तर another देहान्तर another bodyContinue reading “देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।”

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।न चैव न भविष्यामः सर्वे वयमतःपरम्॥२-१२॥ श्रीमद्भगवद्गीता न not, never अव्ययम् तु but, however, nevertheless अव्ययम् एव certainly अव्ययम् अस्मद् first person pronoun प्रथमैकवचनान्त:→ अहम् जातु any time, sometime, ever, at all, possibly अव्ययम् न not, never अव्ययम् अस् to exist उत्तम पुरुष भूतकालवाचक बहुवचनम् → आसम् नContinue reading “न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।”

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥२.११॥ श्रीमद्भगवद्गीता शुच् to grieve for, to mourn, to lament→ शोच्य To be lamented or mourned, deplorable, pitiable नञ् तत्पुरुष समासे→ अशोच्य द्वितीयाबहुवचनान्त:(पु)→ अशोच्यान् अनु – शुच् to grieve about मध्यम पुरुष भूतकालवाचक एकवचनम् → अन्वशोचः युष्मद् second person pronoun प्रथमैकवचनान्त:→ त्वम् प्रज्ञावाद a wise saying, a word of wisdom, intellectualContinue reading “अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।”

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥२-३॥ श्रीमद्भगवद्गीता क्लैब्य impotence, unmanliness, cowardice द्वितीयैकवचनान्त:(न)→ क्लैब्यम् मा particle of prohibition अव्ययम् स्म a particle added to the present tense of verbs to give them the sense of the past tense, a particle generally added to the prohibitive particle “मा” to give a sense of ‘ever’,Continue reading “क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।”

Design a site like this with WordPress.com
Get started