य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥२-१९॥

श्रीमद्भगवद्गीता

यद् one who प्रथमैकवचनान्त:(पु)
→ यः

एतद् this द्वितीयैकवचनान्त:(पु)
→ एनम्

विद् to know प्रथम पुरुष वर्तमानकालवाचक एकवचनम्
→ वेत्ति

हन्तृ striker, killer, destroyer, l slayer
→ हन्तारम्

यद् one who प्रथमैकवचनान्त:(पु)
→ यः

च also अव्ययम्

एतद् this द्वितीयैकवचनान्त:(पु)
→ एनम्

मन् to consider प्रथम पुरुष वर्तमानकालवाचक एकवचनम्
→ मन्यते 

हन् to kill कर्मणि भूतकालवाचक धातुसाधित विशेषणम्
→ हत
द्वितीयैकवचनान्त:(पु)
→ हतम्

उभ both प्रथमाद्विवचनान्त:(पु)
→ उभौ

तद् third person pronoun प्रथमाद्विवचनान्त:(पु)
→ तौ

न never अव्ययम्

विज्ञा to know the reality प्रथम पुरुष वर्तमानकालवाचक द्विवचनम्
→ विजानीत:

न never अव्ययम्

इदम् this प्रथमैकवचनान्त:(पु)
→ अयम्

हन् to kill प्रथम पुरुष वर्तमानकालवाचक एकवचनम्
→ हन्ति

न nor अव्ययम्

हन् to kill प्रथम पुरुष वर्तमानकालवाचक कर्मणि एकवचनम्
→हन्यते

जो या (आत्म्याला) मारणारा समजतो, तसेच जो हा मारला गेला असे मानतो, ते दोघेही याची वास्तविकता जाणत नाहीत. हा कोणालाही मारीत नाही आणि कोणाकडून मारलाही जात नाही.

Both of them, one who regards this (the soul) as a killer and the other who thinks it is killed, fail to perceive its reality. It does not kill anyone, nor is it killed by anyone.

जो इस (आत्मा) को मारने वाला समझता हैं, और जो इसे मारा गया मानता हैं, वे दोनों ही इसकी वास्तविकता नहीं समझ पाते हैं। न यह किसी की हत्या करता हैं और न ही यह किसी से मारा जाता हैं।

Leave a comment

Design a site like this with WordPress.com
Get started